Aṣṭamo binduḥ

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

अष्टमो बिन्दुः


 



aṣṭamo binduḥ



 



pariśuddhendriyāṇi



 



1 | rāgadveṣamohaiścittasaṃprayogo nāma kleśaḥ sa ucyate saṃyojanaṃ | (tat-)parihātukāmasya (trividhaṃ bhavati prahāṇaṃ)| viṣkaṃbhaṇa(-prahāṇaṃ)| (tadaṃga-)prahāṇaṃ | prajñayā samuccheda (-prahāṇaṃ)ca || viṣkaṃbhaṇa (-prahāṇaṃ)katamat | aprāpte'nāsravacitte śīlagrahaṇabhāvanabhyāṃ sthāpayati rāgadveṣamohān cittaṃ bhavatyanupādānamiti viṣkaṃbhaṇa (prahāṇaṃ)|| (tadaṃga)prahāṇaṃ katamat | prāpya dhyānasamādhiṃ parityajati kāmaduścaritamakuśaladharmāṃśceti (tadaṃga)prahāṇaṃ || prajñayā samucchedaprahāṇaṃ katamat | prabuddhamate duḥkhamālaṃbya bhāvayataḥ (kleśa)samuccheda iti (prajñayā)samuccheda(prahāṇaṃ)| yathā viṣkaṃbhaṇa(kāle)yathā vā (tadaṃga)prahāṇakale (cittasya)viśuddhirnāpi vā viśuddhiḥ (na tathā samucchedaprahāṇakāle)| anāsravaprajñayā prahāṇaṃ tu viśuddhireva ||



 



2 | dvāviṃśatirindriyāṇi | (tatra)bāhyāyatanāni (ṣoḍaśa)| puruṣendriyaṃ strī jīvita duḥkha sukha daurmanasya saumanasya upekṣā śraddhā smṛti samādhi prajñā ājñāsyāmi ājñā ājñātāvīndriyaṃ | adhyātmikāni ṣaḍindriyāṇi yathā pūrvamuktāni || puṃlakṣaṇaṃ puruṣavijñānamiti puruṣendriyaṃ | strīlakṣaṇaṃ strīvijñānamiti strīndriyaṃ | traidhātukajīvanalakṣaṇamiti jīvitendriyaṃ | paṃca vijñānasaṃyuktā sukhā vedaneti sukhendriyaṃ | paṃcavijñānasaṃprayuktā duḥkhā vedaneti duḥkhandriyaṃ | manovijñānasaṃprayuktā sukhā vedaneti saumanasyendriyaṃ | manovijñānasaṃprayuktā duḥkhā vedaneti daurmanasyendriyaṃ | ṣaḍvijñānasaṃprayuktā aduḥkhā'sukhā vedanetyupekṣendriyaṃ | sarvakuśaladharmeṣu śraddhānamiti śraddhendriyaṃ | evaṃ vīrya-smṛti-samādhi-prajñendriyāṇi | dṛḍhaśraddhādṛḍhadharmamārgasaṃgrāhakāṇi anāsravāṇi navendriyāṇītyājñāsyāmīndriyaṃ | śraddhāvimokṣadarśanamārgasaṃgrāhakāṇi anāsravāṇi navendriyāṇītyājñendriyaṃ | aśaikṣamārgasaṃgrāhakāṇi anāsravanavendriyāṇi ājñātāvīndriyaṃ ||



 



3 | indriyārthaḥ katamaḥ | balavattvaṃ paṭutvaṃ ceti indriyārthaḥ | ṣaḍupalabdhipuruṣastrījīvitendriyāṇi nava lokadhātau balavanti paṭūni ca | paṃca vedanendriyāṇi (sukhaṃ saumanasyaṃ duḥkhaṃ daurmanasyamupekṣā ceti)kleśotpāde balavanti paṭūni ca | śraddhādipaṃcendriyāṇi kuśaladharmeṣu balavanti paṭūni ca | trīṇyanāsravāṇīndriyāṇi (ājñāsyāmi-ājñā-ājñātāvī ceti)mārgaprāptihetutvānmārge balavanti paṭūni ca | sarvendriyāṇāṃ pṛthakpṛthak svaṃ balaṃ bhavati pāṭavaṃ ca ||



 



4 | dvāviṃśatīndriyeṣu kati kāmadhātupratisaṃyuktāni kati rūpārūpyadhātupratisaṃyuktāni katyapratisaṃyuktāni || catvārīndriyāṇi kāmadhātu pratisaṃyuktāni | puruṣastrīduḥkhadaurmanasyendriyāṇi || paṃcendriyāṇi kāmarūpadhātupratisaṃyuktāni | cakṣuḥśrotraghrāṇajihvākāyendriyāṇi || sāsrave sukhasaumanasyendriye kāmarūpadhātupratisaṃyukte || sāsravāṇi upekṣāmanojīvitendriyāṇi śraddhādīni ca paṃcendriyāṇi sakalatridhātupratisaṃyuktāni | anāsravāṇi mana indriyamupekṣendriyaṃ sukhasaumanasyendriye śraddhādīni paṃcendriyāṇi apratisaṃyuktāni | etāni navendriyāṇi tribhiranāsravendriyaiḥ ājñāsyāmīndriyājñendriyājñātāvīndriyaiḥ sahādhiṣṭhānāni ||



 



5 | dvāviṃśatīndriyeṣu katyupāttāni katyanupāttāni | sukhādipaṃcendriyāṇi śraddhādipaṃcendriyāṇi mana indriyaṃ trīṇyanāsravendriyāṇi ca bhavantyanupāttāni | avaśiṣṭānyanyānīndriyāṇi bhavanti upāttāni vā anupāttāni vā ||



 



6 | dvāviṃśatīndriyeṣu kati kuśalāni katyakuśalāni katyavyākṛtāni | aṣṭāvindriyāṇi kuśalāni śraddhādīni paṃca trīṇi cānāsravāṇi | aṣṭāvavyākṛtāni cakṣurādipaṃcendriyāṇi puruṣastrījīvitendriyāṇi ca | ṣaṣṭhaṃ (mana indriyaṃ)vivekṣyamāṇaṃ | mana indriyaṃ sukhādīni paṃca vedanendriyāṇi bhavanti kuśalāni vā akuśalāni vā avyākṛtāni vā ||



 



7 | dvāviṃśatīndriyeṣu kati sāsravāṇi katyanāsravāṇi | śraddhādīni paṃca sukhaṃ saumanasyamupekṣā manaśca bhavanti sāsravāṇi vā anāsravāṇi vā | paścimāni trīṇyekadhānāsravāṇyeva | daśendriyāṇi sāsravāṇi cakṣuḥ śrotraṃ ghrāṇaṃ jihvā kāyaḥ puruṣaḥ strī jīvitaṃ daurmanasyaṃ duḥkhaṃ ceti ||



 



8 | triyonijātiḥ pratilabhate dve indriye kāyendriyaṃ jīvitendriyaṃ ca | aupapādukajāteḥ ṣaṭ sapta aṣṭau vā (indriyāṇi | tathāhi |)aliṃgānāṃ ṣaṭ | ekaliṃgānāṃ sapta | dviliṃgānāmaṣṭau cakṣurādīni paṃca jīvitastrīpuruṣendriyāṇi ca | avaśiṣṭānāmindriyāṇāṃ krameṇa pratilābhaḥ | rūpadhātau prathamaṃ ṣaḍindriyāṇāṃ pratilābhaḥ paṃcānāṃ vedanendriyāṇāṃ jīvitendriyasya ca | arūpadhātau prathamaṃ kevalasya jīvitendriyasya pratilābhaḥ || kāmadhātau avyākṛtacittasya (pudgalasya)kramamṛtyau (indriyāṇi nirudhyante)catvāri | aṣṭau vā | nava vā | daśa vā || akuśalacittasya mṛtyau nava | trayodaśa vā | caturdaśa vā | paṃcadaśa vā ||



 



9 | dvāviṃśatīndriyeṣu kati satyadarśanaheyāni kati bhāvanāheyāni katyaheyāni | catvāri indriyāṇi satyadarśanaheyāni vā bhāvanāheyāni vā aheyāni vā (katamāni catvāri |)manaḥsukhasaumanasyopekṣendriyāṇi | daurmanasyendriyaṃ satyadarśanaheyaṃ vā bhāvanāheyaṃ vā | śraddhādīni paṃcendriyāṇi bhāvanāheyāni vā aheyāni vā | trīṇyanāsravendriyāṇi aheyāni | avaśiṣṭānīndriyāṇi bhāvanāheyāni ||



 



[ityabhidharmāmṛtaśāstre pariśuddhendriyanirdeśo nāmāṣṭamo binduḥ ||]